Shri Uma Maheswara Stotram | श्री उमा महेश्वर स्तोत्रम्

Please Share:
5/5 - (1 vote)

Hindi Kala presents Shri Uma Maheswara Stotram Lyrics in Sanskrit/Hindi & English dedicated to Lord Shiva. When to chant it and what are the benefits of it.

shri-uma-maheswara-stotram-lyrics
Lord Shiva

श्री उमा महेश्वर स्तोत्रम भगवान शिव और देवी पार्वती को समर्पित एक भक्तिमय हिंदू धर्म का धार्मिक भजन है। यह एक शक्तिशाली प्रार्थना है जो इन देवताओं के आशीर्वाद की कामना करती है और हमारे जीवन में उनकी कृपा और आशीर्वाद के लिए धन्यवाद अर्पित करती है। इस स्तोत्रम को महान ‘आदि शंकराचार्य’ ने रचा था।

श्री उमा महेश्वर स्तोत्रम 13 चौपाईयों से मिलकर बनता है जो भगवान शिव और देवी पार्वती की महिमा का गुणगान करते हुए उनकी कृपा और आशीर्वाद की कामना करते हैं।

स्तोत्रम को भक्ति और निष्ठा से जप करना एक शक्तिशाली माध्यम है जो भगवान शिव और देवी पार्वती के आशीर्वाद और कृपा की प्राप्ति और आध्यात्मिक उन्नयन और सुख-शांति की प्राप्ति में सहायता करता है।

श्री उमा महेश्वर स्तोत्रम्

॥ श्रीगणेशाय नमः ॥

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥

नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 7 ॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 8 ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 9 ॥

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 10 ॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 11 ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 12 ॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि
भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ 13 ॥

॥ इति श्री शङ्कराचार्य कृत उमामहेश्वर स्तोत्रम ॥
आद्य गुरु शंकराचार्य रचित उमा महेश्वर स्तोत्र



Shri Uma Maheswara Stotram Benefits

इस स्तोत्रम के जप के कुछ फायदे हैं, जैसे:

  • आध्यात्मिक उन्नयन: इस स्तोत्रम के जप से मन को शुद्ध करके आध्यात्मिक उन्नयन करना संभव होता है। यह आध्यात्मिक दृष्टिकोण और ज्ञान को देता है जो आध्यात्मिक उन्नयन और प्रगति में मदद करता है।
  • बाधाओं का नाश: इस स्तोत्रम के जप से सभी बाधाओं और कठिनाइयों को दूर करना संभव होता है और सफलता प्राप्त होती है। 
  • संरक्षण: इस स्तोत्रम को नियमित रूप से जप करने से देवी-देवताओं का संरक्षण मिलता है और भक्त की सुरक्षा और भलाई की प्राप्ति होती है।
  • शांति और स्थिरता: इस स्तोत्रम के जप से मन को शांत करना और अंतरंग शांति बढ़ाना संभव होता है, जिससे एक अधिक शांतिपूर्ण और समृद्ध जीवन होता है।
  • आशीर्वाद और कृपा: यह स्तोत्रम भगवान शिव और देवी पार्वती की कृपा और आशीर्वाद की कामना करता है जो भक्त के जीवन में उनकी दिव्य कृपा और आशीर्वाद लाता है।

Shri Uma Maheswara Stotram Lyrics

namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliṣṭavapurdharābhyām ।
nagēndrakanyāvṛṣakētanābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 1 ॥

namaḥ śivābhyāṃ sarasōtsavābhyāṃ
namaskṛtābhīṣṭavarapradābhyām ।
nārāyaṇēnārchitapādukābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 2 ॥

namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ
viriñchiviṣṇvindrasupūjitābhyām ।
vibhūtipāṭīravilēpanābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 3 ॥

namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyām ।
jambhārimukhyairabhivanditābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 4 ॥

namaḥ śivābhyāṃ paramauṣadhābhyāṃ
pañchākṣarīpañjararañjitābhyām ।
prapañchasṛṣṭisthitisaṃhṛtābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 5 ॥

namaḥ śivābhyāmatisundarābhyāṃ
atyantamāsaktahṛdambujābhyām ।
aśēṣalōkaikahitaṅkarābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 6 ॥

namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkāḻakalyāṇavapurdharābhyām ।
kailāsaśailasthitadēvatābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 7 ॥

namaḥ śivābhyāmaśubhāpahābhyāṃ
aśēṣalōkaikaviśēṣitābhyām ।
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 8 ॥

namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralōchanābhyām ।
rākāśaśāṅkābhamukhāmbujābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 9 ॥

namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ cha vivarjitābhyām ।
janārdanābjōdbhavapūjitābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 10 ॥

namaḥ śivābhyāṃ viṣamēkṣaṇābhyāṃ
bilvachChadāmallikadāmabhṛdbhyām ।
śōbhāvatīśāntavatīśvarābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 11 ॥

namaḥ śivābhyāṃ paśupālakābhyāṃ
jagatrayīrakṣaṇabaddhahṛdbhyām ।
samastadēvāsurapūjitābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 12 ॥

stōtraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭhēddvādaśakaṃ narō yaḥ ।
sa sarvasaubhāgyaphalāni
bhuṅktē śatāyurāntē śivalōkamēti ॥ 13 ॥

Also Related to Lord Shiva:
🎵 Shiv Tandav Stotram Lyrics in Hindi & English with Meaning (Translation) in English | शिव तांडव स्तोत्र
🎼 Mahamrityunjay Mantra in Hindi | Mahāmrityunjaya Mantra | महामृत्युंजय मंत्र
🎵 Har Har Shambhu Shiv Mahadeva | हर हर शंभू शिव महादेवा | Abhilipsa Panda | Jeetu Sharma
🎼 Kedarnath (2018) – Namo Namo | Amit Trivedi | Sushant Singh Rajput | नमो नमो

Please Share:

Leave a Reply